menu-iconlogo
huatong
huatong
agam-aggarwal-namaskartha-mantra-cover-image

Namaskartha Mantra

Agam Aggarwalhuatong
auntminghuatong
Liedtext
Aufnahmen
ओम नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अंबिका पतये उमा पतये पशुपतये नमो नमः

ओम नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अंबिका पतये उमा पतये पशुपतये नमो नमः

ओम नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतये अंबिका पतये उमा पतये पशुपतये नमो नमः

ईशान सर्वविद्यानाम् ईश्वर सर्व भूतानाम् ब्रह्माधीपते ब्रह्मणोधीपते ब्रह्मा शिवो मे अस्तु सदा शिवोम

ईशान सर्वविद्यानाम् ईश्वर सर्व भूतानाम् ब्रह्माधीपते ब्रह्मणोधीपते ब्रह्मा शिवो मे अस्तु सदा शिवोम

ईशान सर्वविद्यानाम् ईश्वर सर्व भूतानाम् ब्रह्माधीपते ब्रह्मणोधीपते ब्रह्मा शिवो मे अस्तु सदा शिवोम

तत्पुरुषाय विद्महे वागविशुद्धाय धिमही तन्नो शिव प्रचोदयात्

महादेवाय विद्महे रुद्रमूर्तये धिमही तन्नों शिव प्रचोदयात्

(तन्नों शिव प्रचोदयात्)

नमस्ते अस्तु भगवान विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरान्तकाय त्रिकाग्नी कालाय

कालाग्नी रुद्राय नीलकंठाय मृत्युंजयाय सर्वेश्वराय सदशिवाय श्रीमन महादेवाय नमः

नमस्ते अस्तु भगवान विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरान्तकाय त्रिकाग्नी कालाय

कालाग्नी रुद्राय नीलकंठाय मृत्युंजयाय सर्वेश्वराय सदशिवाय श्रीमन महादेवाय नमः

नमस्ते अस्तु भगवान विश्वेश्वराय महादेवाय त्र्यंबकाय त्रिपुरान्तकाय त्रिकाग्नी कालाय

कालाग्नी रुद्राय नीलकंठाय मृत्युंजयाय सर्वेश्वराय सदशिवाय श्रीमन महादेवाय नमः

श्रीमन महादेवाय नमः

श्रीमन महादेवाय नमः

ओम शांति शांति शांति:

Mehr von Agam Aggarwal

Alle sehenlogo

Das könnte dir gefallen