menu-iconlogo
huatong
huatong
p-unnikrishnananuharipriyarakshita-shubham-karoti-kalyanam-cover-image

Shubham Karoti Kalyanam

P. Unnikrishnan/ANU/Haripriya/Rakshitahuatong
prowl4lynxhuatong
Liedtext
Aufnahmen
शुभं करोति कल्याणं

शुभं करोति कल्याणं

आरोग्यं धनसंपदा आरोग्यं धनसंपदा

शत्रुबुद्धि विनाशाय शत्रुबुद्धि विनाशाय

दीपज्योती नमोऽस्तुते दीपज्योती नमोऽस्तुते

दीपज्योती नमोऽस्तुते दीपज्योती नमोऽस्तुते

दीपज्योती परब्रह्म दीपज्योती परब्रह्म

दीपज्योत जनार्दन: दीपज्योत जनार्दन:

दीपो हरतु मे पापं दीपो हरतु मे पापं

संध्यादीपो नमोऽस्तुते संध्यादीपो नमोऽस्तुते

संध्यादीपो नमोऽस्तुते संध्यादीपो नमोऽस्तुते

Mehr von P. Unnikrishnan/ANU/Haripriya/Rakshita

Alle sehenlogo

Das könnte dir gefallen