Adharaṁ madhuraṁ vadanaṁ madhuraṁ nayanaṁ madhuraṁ hasitaṁ madhuraṁ
Hr̥dayaṁ madhuraṁ gamanaṁ madhuraṁ madhurādhipatē rakhilaṁ madhuraṁ
Adharaṁ madhuraṁ vadanaṁ madhuraṁ nayanaṁ madhuraṁ hasitaṁ madhuraṁ
Hr̥dayaṁ madhuraṁ gamanaṁ madhuraṁ madhurādhipatē rakhilaṁ madhuraṁ
Madhurādhipatē rakhilaṁ madhuraṁ
Vacanaṁ madhuraṁ caritaṁ madhuraṁ vasanaṁ madhuraṁ valitaṁ madhuraṁ
Calitaṁ madhuraṁ bhramitaṁ madhuraṁ madhurādhipatē rakhilaṁ madhuraṁ
Madhurādhipatē rakhilaṁ madhuraṁ
Vēṇurmadhurō rēṇurmadhuraḥ pāṇirmadhuraḥ pādau madhurau
Nr̥tyaṁ madhuraṁ sakhyaṁ madhuraṁ madhurādhipatē rakhilaṁ madhuraṁ
Madhurādhipatē rakhilaṁ madhuraṁ
Gītaṁ madhuraṁ pītaṁ madhuraṁ bhuktaṁ madhuraṁ suptaṁ madhuraṁ
Rūpaṁ madhuraṁ tilakaṁ madhuraṁ madhurādhipatē rakhilaṁ madhuraṁ
Madhurādhipatē rakhilaṁ madhuraṁ
Karaṇaṁ madhuraṁ taraṇaṁ madhuraṁ haraṇaṁ madhuraṁ ramaṇaṁ madhuraṁ
Vamitaṁ madhuraṁ śamitaṁ madhuraṁ madhurādhipatē rakhilaṁ madhuraṁ
Madhurādhipatē rakhilaṁ madhuraṁ
Guñjā madhurā mālā madhurā yamunā madhurā vīcī madhurā
Salilaṁ madhuraṁ kamalaṁ madhuraṁ madhurādhipatē rakhilaṁ madhuraṁ
Madhurādhipatē rakhilaṁ madhuraṁ
Gōpī madhurā līlā madhurā yuktaṁ madhuraṁ muktaṁ madhuraṁ
Dr̥ṣṭaṁ madhuraṁ sr̥ṣṭaṁ madhuraṁ madhurādhipatē rakhilaṁ madhuraṁ
Madhurādhipatē rakhilaṁ madhuraṁ
Gōpā madhurā gāvō madhurā yaṣṭirmadhurā sr̥ṣṭirmadhurā
Dalitaṁ madhuraṁ phalitaṁ madhuraṁ madhurādhipatē rakhilaṁ madhuraṁ
Madhurādhipatē rakhilaṁ madhuraṁ
Madhurādhipatē rakhilaṁ madhuraṁ
Madhurādhipatē rakhilaṁ madhuraṁ