Jaṭā ṭavī galajjala pravāha pāvitasthalē
Galē̕valambya lambitāṁ bhujaṅga tuṅga mālikām
ḍamaḍḍamaḍḍamaḍḍamannināda vaḍḍamarvayaṁ
Cakāra caṇḍatāṇḍavaṁ tanōtu naḥ śivaḥ śivam
Jaṭā kaṭā hasambhrama bhramannilimpa nirjharī
Vilō lavī civallarī virājamāna mūrdhani
Dhagad dhagad dhagajjvalal lalāṭa paṭṭa pāvakē
Kiśōra candra śēkharē ratiḥ pratikṣaṇaṁ mama
Dharā dharēndra nandinī vilāsa bandhu bandhuras
Phurad diganta santati pramōda mānamānasē
Kr̥pā kaṭākṣa dhōraṇī nirud'dha durdharāpadi
Kvacid digambarē manō vinōdamētu vastuni
Jaṭā bhujaṅga piṅgalas phuratphaṇā maṇiprabhā
Madāndha sindhuras phurat tvaguttarīyamē durē
Manō vinōda madbhutaṁ bibhartu bhūtabhartari
Om namaḥ śivāyaḥ
Sahasra lōcanaprabhr̥tya śēṣa lēkhaśēkhara
Prasūna dhūlidhōraṇī vidhūsa rāṅghri pīṭhabhūḥ
Bhujaṅga rājamālayā nibad'dha jāṭajūṭaka
śriyai cirāya jāyatāṁ cakōra bandhuśēkharaḥ
Lalāṭa catvarajvalad dhanañjayasphuliṅgabhā
Nipīta pañcasāyakaṁ namannilimpa nāyakam
Sudhā mayūkhalē khayā virājamānaśēkharaṁ
Mahākapālisampadē śirō jaṭālamastu naḥ
Karāla bhāla paṭṭikā dhagad dhagad dhagajjvala
D'dhanañjayāhutī kr̥tapracaṇḍa pañcasāyakē
Dharā dharēndra nandinī kucāgra citrapatraka
Prakalpa naika śilpini trilōcanē ratirmama
Navīna mēgha maṇḍalī nirud dhadur dharasphuratta
Kuhū niśīthi nītamaḥ prabandha bad'dha kandharaḥ
Nilimpa nirjharī dharas tanōtu kr̥tti sindhuraḥ
Kalā nidhāna bandhuraḥ śriyaṁ jagad dhurandharaḥ
Praphulla nīlapaṅkaja prapañca kālima prabhā
Valambi kaṇṭhakandalī ruciprabad'dha kandharam
Smaracchidaṁ puracchidaṁ bhavacchidaṁ makhacchidaṁ
Gajacchi dāndha kacchidaṁ tamanta kacchidaṁ bhajē
Akharva sarva maṅgalā kalā kadamba mañjarī
Rasa pravāha mādhurī vijr̥mbhaṇā madhuvratam
Smarāntakaṁ purāntakaṁ bhavāntakaṁ makhāntakaṁ
Gajānta kāndha kānta kaṁ tamanta kānta kaṁ bhajē
Jayat vadabhra vibhrama bhramad bhujaṅga maśvasa
Dvinirga mat kramasphurat karāla bhāla havyavāṭ
Dhimid'dhimid'dhimidhvananmr̥daṅgatuṅgamaṅgala
Dhvanikramapravartita pracaṇḍatāṇḍavaḥ śivaḥ
Spr̥ṣadvicitratalpayōrbhujaṅgamauktikasrajōr
Gariṣṭharatnalōṣṭhayōḥ suhr̥dvipakṣapakṣayōḥ
Tr̥ṣṇāravindacakṣuṣōḥ prajāmahīmahēndrayōḥ
Samapravr̥ttikaḥ kadā sadāśivaṁ bhajāmyaham
Kadā nilimpanirjharī nikuñjakōṭarē vasan
Vimuktadurmatiḥ sadā śiraḥ sthamañjaliṁ vahan
Vimuktalōlalōcanō lalāmabhālalagnakaḥ
Sivēti mantramuccaran kadā sukhī bhavāmyaham
Idam hi nityamēvamuktamuttamōttamaṁ stavaṁ
Paṭhansmaranbruvannarō viśud'dhimētisantatam
Harē gurau subhaktimāśu yāti nān'yathā gatiṁ
Vimōhanaṁ hi dēhināṁ suśaṅkarasya cintanam
Vimōhanaṁ hi dēhināṁ suśaṅkarasya cintanam
Sadāśivaṁ bhajāmyaham sadāśivaṁ bhajāmyaham
Om namaḥ śivāyaḥ