Om shri hanumate namah
Panchamukha hanumat kavacham
Panchamukhi hanuman kavach sabhi prakar k anisth ko dur karne wala hai
Iske niyamit paath se sabhi prakar ke rog or kashtah dur hote hai
Panchamukhi shri hanuman ji ka chitra
Yadi ghar ke pravesh dwaar par lagaya jaye
Toh bada hi mangal kari hota hai
Aur shri hanuman ji kripa prapt hoti hai
Bhakt jano aaeiye panchmukhi shri hanuman ji k kavch ka path karte hai
Garuda uvaacha
Atha dhyaanam pravakshyaami shrunu sarvaanga sundari
Yat krutam devedevana dhyaanam hanumatah priyam
Panchavaktram mahaabheemam tripancha nayanairyutam
Baahubhih dashabhih yuktam sarvakaamaartha siddhidam
Poorvam tu vaanaram vaktram kotisoorya samaprabham
Damshtraa karaala vadanam bhrukuti kutilekshanam
Asyaiva dakshinam vaktram naarasimham mahaadbhutam
Atyugra tejovapusham bheeshanam bhayanaashanam
Pashchimam gaarudam vaktram vakratundam mahaabalam
Sarvanaaga prashamanam vishabhootaadi kruntanam
Uttaram soukaram vaktram krushnam deeptam nabhopamam
Paataala simha vetaala jvara rogaadi kruntanam
Oordhvam hayaananam ghoram daanava antakaram param
Yena vaktrena viprendra taarakaakhyam mahaasuram
Jaghaana sharanam tatsyaat sarvashatru haram param
Dhyaatvaa panchamukham rudram hanumantam dayaanidhim
Khadgam trishoolam khatvaangam paasham ankusha parvatam
Mushtim kaumodakeem vruksham dhaarayantam kamandalum
Bhindipaalam gyaanamudraam dashabhih muni pungavam
Etaani aayudha jaalaani dhaarayantam bhajaamyaham
Pretaasana upavishtam tam sarvaabharana bhooshitam
Divya maalya ambara dharam divya gandha anulepanam
Sarva aashcharya mayam devam hanumat vishvato mukham
Panchaasyam achyutam aneka vichitra varna vaktram shashaamka shikharam kapiraajavaryam
Peetaambaraadi mukutai roopa shobhitaangam
Pingaaksham aadyam anisham manasaa smaraami
Markatesham mahotsaaham sarvashatruharam param
Shatru samhara maam raksha shreeman aapadam uddhara
Om harimarkata markata mamtram idam parilikhyati likhyati vaamatale
Yadi nashyati nashyati shatrukulam yadi mumchati mumchati vaamalataa
Idam kavacham pathitvaa tu mahaakavacham pathennaraha
Ekavaaram japet stotram sarvashatru nivaaranam
Dvivaaram tu pathennityam putra poutra pravardhanam
Trivaaram cha pathennityam sarvasampatkaram shubham
Chaturvaaram pathennityam sarvaroga nivaaranam
Pamchavaaram pathennityam sarvaloka vashamkaram
Shadvaaram cha pathennityam sarvadeva vashankaram
Saptavaaram pathennityam sarvasoubhaagya daayakam
Ashtavaaram pathennityam ishtakaamaartha siddhidam
Navavaaram pathennityam raajabhogam avaapnuyaat
Dashavaaram pathennityam trailokya gyaana darshanam
Rudraavruttim pathennityam sarvasiddhih bhavet dhruvam
Kavacha smaranenaiva mahaabalam avaapnuyaat
Iti pandit shivdattmishr shastriverachite
Hanumadrahasye sudarshana samhitaayaam shreeraamachandra seetaa proktam
Panchamukha hanumat kavacham sampoornam
Om shree hanumate namah