menu-iconlogo
logo

Panchmukhi Hanuman Kavach

logo
Lyrics
Om shri hanumate namah

Panchamukha hanumat kavacham

Panchamukhi hanuman kavach sabhi prakar k anisth ko dur karne wala hai

Iske niyamit paath se sabhi prakar ke rog or kashtah dur hote hai

Panchamukhi shri hanuman ji ka chitra

Yadi ghar ke pravesh dwaar par lagaya jaye

Toh bada hi mangal kari hota hai

Aur shri hanuman ji kripa prapt hoti hai

Bhakt jano aaeiye panchmukhi shri hanuman ji k kavch ka path karte hai

Garuda uvaacha

Atha dhyaanam pravakshyaami shrunu sarvaanga sundari

Yat krutam devedevana dhyaanam hanumatah priyam

Panchavaktram mahaabheemam tripancha nayanairyutam

Baahubhih dashabhih yuktam sarvakaamaartha siddhidam

Poorvam tu vaanaram vaktram kotisoorya samaprabham

Damshtraa karaala vadanam bhrukuti kutilekshanam

Asyaiva dakshinam vaktram naarasimham mahaadbhutam

Atyugra tejovapusham bheeshanam bhayanaashanam

Pashchimam gaarudam vaktram vakratundam mahaabalam

Sarvanaaga prashamanam vishabhootaadi kruntanam

Uttaram soukaram vaktram krushnam deeptam nabhopamam

Paataala simha vetaala jvara rogaadi kruntanam

Oordhvam hayaananam ghoram daanava antakaram param

Yena vaktrena viprendra taarakaakhyam mahaasuram

Jaghaana sharanam tatsyaat sarvashatru haram param

Dhyaatvaa panchamukham rudram hanumantam dayaanidhim

Khadgam trishoolam khatvaangam paasham ankusha parvatam

Mushtim kaumodakeem vruksham dhaarayantam kamandalum

Bhindipaalam gyaanamudraam dashabhih muni pungavam

Etaani aayudha jaalaani dhaarayantam bhajaamyaham

Pretaasana upavishtam tam sarvaabharana bhooshitam

Divya maalya ambara dharam divya gandha anulepanam

Sarva aashcharya mayam devam hanumat vishvato mukham

Panchaasyam achyutam aneka vichitra varna vaktram shashaamka shikharam kapiraajavaryam

Peetaambaraadi mukutai roopa shobhitaangam

Pingaaksham aadyam anisham manasaa smaraami

Markatesham mahotsaaham sarvashatruharam param

Shatru samhara maam raksha shreeman aapadam uddhara

Om harimarkata markata mamtram idam parilikhyati likhyati vaamatale

Yadi nashyati nashyati shatrukulam yadi mumchati mumchati vaamalataa

Idam kavacham pathitvaa tu mahaakavacham pathennaraha

Ekavaaram japet stotram sarvashatru nivaaranam

Dvivaaram tu pathennityam putra poutra pravardhanam

Trivaaram cha pathennityam sarvasampatkaram shubham

Chaturvaaram pathennityam sarvaroga nivaaranam

Pamchavaaram pathennityam sarvaloka vashamkaram

Shadvaaram cha pathennityam sarvadeva vashankaram

Saptavaaram pathennityam sarvasoubhaagya daayakam

Ashtavaaram pathennityam ishtakaamaartha siddhidam

Navavaaram pathennityam raajabhogam avaapnuyaat

Dashavaaram pathennityam trailokya gyaana darshanam

Rudraavruttim pathennityam sarvasiddhih bhavet dhruvam

Kavacha smaranenaiva mahaabalam avaapnuyaat

Iti pandit shivdattmishr shastriverachite

Hanumadrahasye sudarshana samhitaayaam shreeraamachandra seetaa proktam

Panchamukha hanumat kavacham sampoornam

Om shree hanumate namah

Panchmukhi Hanuman Kavach by Prem Prakash Dubey - Lyrics & Covers