Tatō yud'dhapariśrāntaṁ samarē cintayā sthitam
Rāvaṇaṁ cāgratō dr̥ṣṭvā yud'dhāya samupasthitam
Daivataiśca samāgamya draṣṭumabhyāgatō raṇam
Upāgamyābravīdrāmamagastyō bhagavān r̥ṣiḥ
Rāma rāma mahābāhō śr̥ṇu guhyaṁ sanātanam
Yēna sarvānarīn vatsa samarē vijayiṣyasi
Ādityahr̥dayaṁ puṇyaṁ sarvaśatruvināśanam
Jayāvahaṁ japēnnityam akṣayyaṁ paramaṁ śivam
Sarvamaṅgalamāṅgalyaṁ sarvapāpapraṇāśanam
Cintāśōkapraśamanam āyurvardhanamuttamam
Raśmimantaṁ samudyantaṁ dēvāsuranamaskr̥tam
Pūjayasva vivasvantaṁ bhāskaraṁ bhuvanēśvaram
Sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ
Ēṣa dēvāsuragaṇām̐llōkān pāti gabhastibhiḥ
Ēṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ
Mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṁ patiḥ.
Pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ
Vāyurvahniḥ prajāprāṇa r̥tukartā prabhākaraḥ
Ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān
Suvarṇasadr̥śō bhānur'hiraṇyarētā divākaraḥ
Haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān
Timirōnmathanaḥ śambhustvaṣṭā mārtāṇḍa anśumān
Hiraṇyagarbhaḥ śiśirastapanō bhāskarō raviḥ
Agnigarbhō̕ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ
Vyōmanāthastamōbhēdī r̥gyajuḥsāmapāragaḥ
Ghanavr̥ṣṭirapāṁ mitrō vindhyavīthīplavaṅgamaḥ
Ātapī maṇḍalī mr̥tyuḥ piṅgalaḥ sarvatāpanaḥ
Kavirviśvō mahātējāḥ raktaḥ sarvabhavōdbhavaḥ
Nakṣatragrahatārāṇāmadhipō viśvabhāvanaḥ
Tējasāmapi tējasvī dvādaśātman namō̕stu tē
Namaḥ pūrvāya girayē paścimāyādrayē namaḥ
Jyōtirgaṇānāṁ patayē dinādhipatayē namaḥ
Jayāya jayabhadrāya haryaśvāya namō namaḥ
Namō namaḥ sahasrānśō ādityāya namō namaḥ
Nama ugrāya vīrāya sāraṅgāya namō namaḥ
Namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ
Brahmēśānācyutēśāya sūryāyādityavarcasē
Bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ
Tamōghnāya himaghnāya śatrughnāyāmitātmanē
Kr̥taghnaghnāya dēvāya jyōtiṣāṁ patayē namaḥ
Taptacāmīkarābhāya vahnayē viśvakarmaṇē
Namastamō̕bhinighnāya rucayē lōkasākṣiṇē
Nāśayatyēṣa vai bhūtaṁ tadēva sr̥jati prabhuḥ
Pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ
Ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ
Ēṣa ēvāgnihōtraṁ ca phalaṁ caivāgnihōtriṇām
Vēdāśca kratavaścaiva kratūnāṁ phalamēva ca
Yāni kr̥tyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ
Ēnamāpatsu kr̥cchrēṣu kāntārēṣu bhayēṣu ca
Kīrtayan puruṣaḥ kaścinnāvasīdati rāghava
Pūjayasvainamēkāgrō dēvadēvaṁ jagatpatim
Ētat triguṇitaṁ japtvā yud'dhēṣu vijayiṣyasi
Asmin kṣaṇē mahābāhō rāvaṇaṁ tvaṁ vadhiṣyasi
Ēvamuktvā tadāgastyō jagāma ca yathāgatam
Ētacchrutvā mahātējā naṣṭaśōkō̕bhavattadā
Dhārayāmāsa suprītō rāghavaḥ prayatātmavān
Ādityaṁ prēkṣya japtvā tu paraṁ harṣamavāptavān
Trirācamya śucirbhūtvā dhanurādāya vīryavān
Rāvaṇaṁ prēkṣya hr̥ṣṭātmā yud'dhāya samupāgamat
Sarvayatnēna mahatā vadhē tasya dhr̥tō̕bhavat
Atha raviravadannirīkṣya rāmaṁ
Muditamanāḥ paramaṁ prahr̥ṣyamāṇaḥ
Niśicarapatisaṅkṣayaṁ viditvā
Suragaṇamadhyagatō vacastvarēti