मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम्
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम्
...नमामि तं विनायकम्
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम्
...परात्परं निरन्तरम्
समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम्
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम्
...नमस्करोमि भास्वरम्
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
(धा-नि-धा, नि-सा-नि, मा-गा-मा, नि-धा-पा)
(ध-नि-सा-नि-धा-नि, ध-प, ध-प, ग-प, ग-प, रे-ग-रे, सा-नि-सा)
(धा-नि-सा)
अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्
प्रपञ्चनाशभीषणं धनंजयादिभूषणम्
कपोलदानवारणं भजे पुराणवारणम्
...भजे पुराणवारणम्
मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम्
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम्
...नमामि तं विनायकम्
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम्
...विचिन्तयामि सन्ततम्
मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम्
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम्
...नमामि तं विनायकम्
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)
(गणेशा, गणेशा, गणेशाय नमः)