Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Manō budhyahaṅkāra cittāni nāhaṁ
Na ca śrōtraṁ na jihvā na ca ghrāṇanētraṁ
Na ca vyōma bhūmi rna tējō na vāyuḥ
Cidānanda rūpaḥ śivōhaṁ śivōhaṁ
Cidānanda rūpaḥ śivōhaṁ śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Na ca prāṇa san̄jñō na vaipan̄ca vāyuḥ
Na vā saptadhātu rnavā pan̄ca kōśāḥ
Navākpāṇi pādau na cōpastha pāyū
Cidānanda rūpaḥ śivōhaṁ śivōhaṁ
Cidānanda rūpaḥ śivōhaṁ śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Na mē dvēṣarāgau na mē lōbhamōhō
Madō naiva mē naiva mātsaryabhāvaḥ
Na dharmō na cārdhō na kāmō na mōkṣaḥ
Cidānanda rūpaḥ śivōhaṁ śivōhaṁ
Cidānanda rūpaḥ śivōhaṁ śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Na puṇyaṁ na pāpaṁ na saukhyaṁ na duḥkhaṁ
Na mantrō na tīrdhaṁ na vēdā na yajñaḥ
Ahaṁ bhōjanaṁ naiva bhōjyaṁ na bhōktā
Cidānanda rūpaḥ śivōhaṁ śivōhaṁ
Cidānanda rūpaḥ śivōhaṁ śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Na mr̥tyu rna śaṅkā na mē jāti bhēdaḥ
Pitā naiva mē naiva mātā na janma
Na bandhurna mitraṁ gururnaiva śiṣyaḥ
Cidānanda rūpaḥ śivōhaṁ śivōhaṁ
Cidānanda rūpaḥ śivōhaṁ śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Ahaṁ nirvikalpō nirākārarūpō
Vibhutvāccā sarvatra sarvēdriyāṇām
Na cā saṅgataṁ naiva muktirna mēya
Cidānanda rūpaḥ śivōhaṁ śivōhaṁ
Cidānanda rūpaḥ śivōhaṁ śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ
Śivōhaṁ