menu-iconlogo
logo

Hara Hara

logo
Paroles
हर-हर तीव्रं विक्षणः खन-खन नादेः भाषणः

बहुविधा कर्ममं आत्मनिष्ठं कल्पितम्

हर-हर तीव्रं विक्षणः फलसः विहिनं सार्पितम्

अतिबलगात्रं सूक्ष्मनेत्रं सत्ययुक्तं सर्वदा

सुसन्यथं सुरक्षार्थम्

सुसन्यथं सुरक्षार्थम्

अवनकर्माथकं क्षितिक्क्षेमकारम्

च उरीकः प्रशमन चतुरं प्रणेराजितम्

अवनकर्माथकं क्षितिक्क्षेमकारम्

च उरीकः प्रशमन चतुरं प्रणेराजितम्

अपगति समये क्षणविभारः सोचितान्वेष्णं

धनतरहृदयं समतःसङ्गकुलं भारतिसेनागणम्

अपगति समये क्षणविभारः सोचितान्वेष्णं

धनतरहृदयं समतःसङ्गकुलं भारतिसेनागणम्

हर-हर तीव्रं विक्षणः खन-खन नादेः भाषणः

बहुविधा कर्ममं आत्मनिष्ठं कल्पितम्

हर-हर तीव्रं विक्षणः फलसः विहिनं सार्पितम्

अतिबलगात्रं सूक्ष्मनेत्रं सत्ययुक्तं सर्वदा

सुसन्यथं सुरक्षार्थम्

सुसन्यथं सुरक्षार्थम्

विनयभावात्मकं अनुपज्ञानुशीलं भाषते साजणममता विवेकांचिम्

विनयभावात्मकं अनुपज्ञानुशीलं भाषते साजणममता विवेकांचिम्

कर्मणिकुशलं अचलितं चिरम् युद्धधीरस्य स्वयं

गुणगणसहितं विजनतेसलं वीर सेनागणम्

अपगति समये क्षणविभारः सोचितान्वेष्णं

धनतरहृदयं समतःसङ्गकुलं भारतिसेनागणम्

हर-हर तीव्रं विक्षणः खन-खन नादेः भाषणः

बहुविधा कर्ममं आत्मनिष्ठं कल्पितम्

हर-हर तीव्रं विक्षणः फलसः विहिनं सार्पितम्

अतिबलगात्रं सूक्ष्मनेत्रं सत्ययुक्तं सर्वदा

सुसन्यथं सुरक्षार्थम्

सुसन्यथं सुरक्षार्थम्

Hara Hara par Suchith Suresan - Paroles et Couvertures