menu-iconlogo
huatong
huatong
Paroles
Enregistrements
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं

नानारत्न विभूषितं मृगमदा मोदाङ्कितं चन्दनम् ।

जाती चम्पक बिल्वपत्र रचितं पुष्पं च धूपं तथा

दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥

सौवर्णे नवरत्नखण्ड रचिते पात्रे घृतं पायसं

भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।

शाकानामयुतं जलं रुचिकरं कर्पूर खण्डोज्ज्चलं

ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं

साष्टाङ्गं प्रणतिः स्तुति-र्बहुविधा-ह्येतत्-समस्तं मया

सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं

सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो

यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥

श्रवण नयनजं वा मानसं वापराधम् ।

विहितमविहितं वा सर्वमेतत्-क्षमस्व

श्री महादेव शम्भो ॥

श्री महादेव शम्भो ॥

श्री महादेव शम्भो ॥

Davantage de Uma Mohan/G. Gayathri Devi/Saindhavi/R. Ramya

Voir toutlogo