॥ श्री शिवाष्टकम् ॥
0.05- प्रभुं प्राणनाथं विभुं विश्वनाथं
प्रभुं प्राणनाथं विभुं विश्वनाथं
जगन्नाथनाथं सदानन्दभाजम् ।
भवद्भव्यभूतेश्वरं भूतनाथं
शिवं शङ्करं शम्भुमीशानमीडे
प्रभुं प्राणनाथं विभुं विश्वनाथं
प्रभुं प्राणनाथं विभुं विश्वनाथं (कोरस )॥ १॥
1.14- music
1.32- गले रुण्डमालं तनौ सर्पजालं
महाकालकालं गणेशाधिपालम् ।
जटाजूटगङ्गोत्तरङ्गैर्विशालं
शिवं शङ्करं शम्भुमीशानमीडे
प्रभुं प्राणनाथं विभुं विश्वनाथं
प्रभुं प्राणनाथं विभुं विश्वनाथं (कोरस )॥ २॥
2.29- music
2.46- मुदामाकरं मण्डनं मण्डयन्तं
महामण्डलं भस्मभूषाधरं तम् ।
अनादिह्यपारं महामोहमारं
शिवं शङ्करं शम्भुमीशानमीडे
प्रभुं प्राणनाथं विभुं विश्वनाथं
प्रभुं प्राणनाथं विभुंविश्व नाथं (कोरस )॥ ३॥
3.42-music
4.00- वटाधोनिवासं महाट्टाट्टहासं
महापापनाशं सदासुप्रकाशम् ।
गिरीशं गणेशं सुरेशं महेशं
शिवं शङ्करं शम्भुमीशानमीडे
प्रभुंप्राणनाथं विभुं विश्वनाथं
प्रभुं प्राणनाथं विभुं विश्वनाथं (कोरस )॥ ४॥
4.55- music
5.13- गिरिन्द्रात्मजा संग्रहीतार्धदेहं
गिरौ संस्थितं सर्वदा सन्नगेहम् ।
परब्रह्म ब्रह्मादि भिर्वन्ध्यमानं
शिवं शङ्करं शम्भुमीशानमीडे
प्रभुं प्राणनाथं विभुं विश्वनाथं
प्रभुं प्राणनाथं विभुं विश्वनाथं (कोरस )॥ ५॥
6.09- music
6.27- कपालं त्रिशूलं कराभ्यां दधानं
पदाम्भोजनम्ग्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं
शिवं शङ्करं शम्भुमीशानमीडे
प्रभुं प्राणनाथं विभुंविश्व नाथं
प्रभुं प्राणनाथं विभुंविश्व नाथं (कोरस )॥ ६॥
7.21- music
7.38- शरच्चन्द्रगात्रं गुणानन्द पात्रं
त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं चरित्रं विचित्रं
शिवं शङ्करं शम्भुमीशानमीडे
प्रभुं प्राणनाथं विभुंविश्व नाथं
प्रभुं प्राणनाथं विभुंविश्व नाथं (कोरस) ॥ ७॥
8.33- music
8.50- हरं सर्पहारं चिता भूविहारं
भवं वेदसारं सदा निर्विकारम् ।
श्मशाने वसन्तं मनोजं दहन्तं
शिवं शङ्करं शम्भुमीशानमीडे
प्रभुं प्राणनाथं विभुंविश्व नाथं (कोरस )
प्रभुं प्राणनाथं विभुंविश्व नाथं (कोरस )॥ ८॥
॥ इति शिवाष्टकं सम्पूर्णम् ॥