menu-iconlogo
huatong
huatong
jubin-rudran-theme-cover-image

Rudran Theme

jubinhuatong
michelleleetrujillohuatong
가사
기록
Hara hara shiva shiva

Hara hara shiva shiva

Rudra thandavam

Rudra thandavam

Rudra thandavam

Rudra thandavam

Jatatavigalajjala pravahapavitasthale

Galeavalambya lambitam bhujangatungamalikam

Damad damad damaddama ninadavadamarvayam

Chakara chandtandavam tanotu nah shivah shivam

Tanotu nah shivah shivam

Tanotu nah shivah shivam

Tanotu nah shivah shivam

Rudra thandavam

Rudra thandavam

Rudra thandavam

jubin의 다른 작품

모두 보기logo