Ratnaiḥ kalpitamāsanaṃ himajalaiḥ snānaṃ ca divyāmbaraṃ
Nānāratna vibhū ṣ itaṃ m ṛ gamadā modā ṅ kitaṃ candanam
Jātī campaka bilvapatra racitaṃ pu ṣ paṃ ca dhūpaṃ tathā
Dīpaṃ deva dayānidhe paśupate h ṛ tkalpitaṃ g ṛ hyatām
Sauvar ṇ e navaratnakha ṇ ḍ a racite pātre gh ṛ taṃ pāyasaṃ
Bhak ṣ yaṃ pañcavidhaṃ payodadhiyutaṃ rambhāphalaṃ pānakam
Śākānāmayutaṃ jalaṃ rucikaraṃ karpūra kha ṇ ḍ ojjcalaṃ
Tāmbūlaṃ manasā mayā viracitaṃ bhaktyā prabho svīkuru
Chatraṃ cāmarayoryugaṃ vyajanakaṃ cādarśakaṃ nirmalaṃ
Vī ṇ ā bheri m ṛ da ṅ ga kāhalakalā gītaṃ ca n ṛ tyaṃ tathā
Sā ṣ ṭ ā ṅ gaṃ pra ṇ atiḥ stuti- rbahuvidhā- hyetat- samastaṃ mayā
Sa ṅ kalpena samarpitaṃ tava vibho pūjāṃ g ṛ hā ṇ a prabho
Ātmā tvaṃ girijā matiḥ sahacarāḥ prā ṇ āḥ śarīraṃ g ṛ haṃ
Pūjā te vi ṣ ayopabhoga- racanā nidrā samādhisthitiḥ
Sañcāraḥ padayoḥ pradak ṣ i ṇ avidhiḥ stotrā ṇ i sarvā giro
Yadyatkarma karomi tattadakhilaṃ śambho tavārādhanam
Kara cara ṇ a k ṛ taṃ vākkāyajaṃ karmajaṃ vā
Śrava ṇ a nayanajaṃ vā mānasaṃ vāparādham
Vihitamavihitaṃ vā sarvametat- k ṣ amasva
Jaya jaya karu ṇ ābdhe Srī Mahādeva Sambho