menu-iconlogo
logo

Mantrapushpanjali

logo
Letra
ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।

ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् |

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ||

ॐ राजाधिराजाय प्रसह्यसाहिने।

नमो वयं वैश्रवणाय कुर्महे |

स मे कामान्कामकामाय मह्यम् ।

कामेश्वरो वैश्रवणो ददातु |

कुबेराय वैश्रवणाय महाराजाय नमः ||

ॐ स्वस्ति| साम्राज्यं भौज्यं स्वाराज्यं

वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं

समंतपर्यायी स्यात्सार्वभौमः

सार्वायुष आंतादापरार्धात् ।।

पृथिव्यै समुद्रपर्यंताया एकराळिति

तदप्येषः श्लोको भिगीतो मरुतः

परिवेष्टारो मरुत्तस्यावसन् गृहे ।।

आविक्षितस्य कामप्रेर्विश्वे देवाः सभासद इति ।।

Mantrapushpanjali de Suresh Wadkar/Sadhana Sargam/Ravindra Sathe – Letras & Covers