Manobuddhyahaṅkāra cittāni nāhaṃ
Na ca śrotrajihve na ca ghrāṇanetre
Na ca vyoma bhūmir na tejo na vāyuḥ
Cidānandarūpaḥ śivo′ham śivo'ham
Cidānandarūpaḥ śivo′ham śivo'ham
Cidānandarūpaḥ śivo'ham śivo′ham
Na ca prāṇasaṅjño na vai pañcavāyuḥ
Na vā saptadhātur na vā pañcakośaḥ
Na vākpāṇipādau na copasthapāyu
Cidānandarūpaḥ śivo′ham śivo'ham
Cidānandarūpaḥ śivo′ham śivo'ham
Cidānandarūpaḥ śivo′ham śivo'ham
Na me dveşarāgau na me lobhamohau
Mado naiva me naiva mātsaryabhāvaḥ
Na dharmo na cārtho na kāmo na mokşaḥ
Cidānandarūpaḥ śivo′ham śivo'ham
Cidānandarūpaḥ śivo'ham śivo′ham
Cidānandarūpaḥ śivo′ham śivo'ham
Na puṇyaṃ na pāpaṃ na saukhyaṃ na duhkhaṃ
Na mantro na tīrthaṃ na vedā na yajña
Ahaṃ bhojanaṃ naiva bhojyaṃ na bhoktā
Cidānandarūpaḥ śivo′ham śivo'ham
Cidānandarūpaḥ śivo′ham śivo'ham
Cidānandarūpaḥ śivo′ham śivo'ham
Na me mṛtyuśaṅkā na me jātibhedaḥ
Pitā naiva me naiva mātā na janmaḥ
Na bandhur na mitraṃ gurunaiva śişyaḥ
Cidānandarūpaḥ śivo'ham śivo′ham
Cidānandarūpaḥ śivo′ham śivo'ham
Cidānandarūpaḥ śivo′ham śivo'ham
Ahaṃ nirvikalpo nirākāra rūpo
Vibhutvā ca sarvatra sarvendriyāṇaṃ
Na cāsangata naiva muktir na meyaḥ
Cidānandarūpaḥ śivo′ham śivo'ham
Cidānandarūpaḥ śivo′ham śivo'ham
Cidānandarūpaḥ śivo'ham śivo′ham