menu-iconlogo
huatong
huatong
uthara-unnikrishnan-ya-devi-sarvabhuteshu-cover-image

Ya Devi Sarvabhuteshu

Uthara Unnikrishnanhuatong
elysanunomahuatong
Letra
Gravações
या देवी सर्वभूतेषू विष्णु मायेती शब्दिता

या देवी सर्वभूतेषू विष्णु मायेती शब्दिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु चेतनेत्यभिधीयते

या देवी सर्वभूतेषु चेतनेत्यभिधीयते

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु बुद्धिरुपेण संस्थिता

या देवी सर्वभूतेषु बुद्धिरुपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु निद्ररुपेण संस्थिता

या देवी सर्वभूतेषु निद्ररुपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु क्षुधारुपेण संस्थिता

या देवी सर्वभूतेषु क्षुधारुपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु छायारूपेण संस्थिता

या देवी सर्वभूतेषु छायारूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु जातिरूपेण संस्थिता

या देवी सर्वभूतेषु जातिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु लज्जारुपेण संस्थिता

या देवी सर्वभूतेषु लज्जारुपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता

या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु दयारूपेण संस्थिता

या देवी सर्वभूतेषु दयारूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु मातृरूपेण संस्थिता

या देवी सर्वभूतेषु मातृरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या

भूतेषु सततं तस्यै व्याप्तिदैव्यै नमो नमः

चित्तिरूपेण या कृत्स्नम् एतत् व्याप्य स्थितः जगत्

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः

Mais de Uthara Unnikrishnan

Ver todaslogo