Track uploaded by ❤️ ANU ❤️
सरलभाषा संस्कृतं सरसभाषा संस्कृतम्
सरस-सरल-मनोज्ञ-मङ्गल-
देवभाषा संस्कृतम्
मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम्
मृदुल-मधुर-मनोह-रामृत-तुल्यभाषा संस्कृतम्
देवभाषा संस्कृतं वेदभाषा संस्कृतम्
भेद-भाव-विनाशकं खलु, दिव्यभाषा संस्कृतम्
अमृतभाषा संस्कृतम्, अतुलभाषा संस्कृतम्
सुकृति-जन-हृदि परिलसितशुभवरदभाषा संस्कृतम्
भुवनभाषा संस्कृतं, भवनभाषा संस्कृतम्
भरत-भुवि परि-लसित, काव्य-मनोज्ञ-भाषा संस्कृतम्
शस्त्रभाषा संस्कृतं, शास्त्रभाषा संस्कृतम्
शस्त्र-शास्त्र-भृदार्ष-भारत-,राष्ट्रभाषा संस्कृतम्
धर्मभाषा संस्कृतं, कर्मभाषा संस्कृतम्
धर्म-कर्म-प्रचोदकं खलु, विश्वभाषा संस्कृतम्
🙏🙏🙏🙏🙏