menu-iconlogo
huatong
huatong
jubin-rudran-theme-cover-image

Rudran Theme

jubinhuatong
michelleleetrujillohuatong
Lời Bài Hát
Bản Ghi
Hara hara shiva shiva

Hara hara shiva shiva

Rudra thandavam

Rudra thandavam

Rudra thandavam

Rudra thandavam

Jatatavigalajjala pravahapavitasthale

Galeavalambya lambitam bhujangatungamalikam

Damad damad damaddama ninadavadamarvayam

Chakara chandtandavam tanotu nah shivah shivam

Tanotu nah shivah shivam

Tanotu nah shivah shivam

Tanotu nah shivah shivam

Rudra thandavam

Rudra thandavam

Rudra thandavam

Nhiều Hơn Từ jubin

Xem tất cảlogo