menu-iconlogo
huatong
huatong
avatar

जयमंगल अठ्ठगाथा (Jaymangal Atthagatha)

Ajay Veerhuatong
🌸অজয়huatong
歌詞
作品
*जयमंगल अठ्ठगाथा*

बाहु सहस्समभिनि, म्मित सायुधन्तं,

गिरीमेखलं उदित घोरं, ससेन मारं ।

दानादि धम्मविधिना, जितवा मुनिन्दो,

तं तेजसा भवतु मे जयमंगलानि । १.

( बुद्धं सरणं गच्छामि )

( धम्मं सरणं गच्छामि )

( संघम सरणं गच्छामि )

***संगीत***

**सौजन्य-अजय वीर**

मारातिरेक मभियु, ज्झित सब्बरत्तिं,

घोरम्पनालवक मक्ख, मथध्द- यक्खं

खन्ती सुदन्तविधिना, जितवा मुनिन्दो,

तं तेजसा भवतु मे, जयमंगलानि । २.

( बुद्धं सरणं गच्छामि )

( धम्मं सरणं गच्छामि )

( संघम सरणं गच्छामि )

***संगीत***

नालागिरी गजवरं, अतिमत्तभूतं,

दावग्गि चक्कमसनीव, सुदारुणन्तं

मेत्तम्बुसेक विधिना, जितवा मुनिन्दो,

तं तेजसा भवतु मे, जयमंगलानि । ३.

( बुद्धं सरणं गच्छामि )

( धम्मं सरणं गच्छामि )

( संघम सरणं गच्छामि )

***संगीत***

**सौजन्य-अजय वीर**

उक्खित्त खग्गमतिह, त्थसुदारुणन्तं,

धावन्ति योजनापथंगु, लिमालवन्तं ।

इद्धिभिसंगखत मनो, जितवा मुनिन्दो,

तं तेजसा भवतु मे, जयमंगलानि । ४.

( बुद्धं सरणं गच्छामि )

( धम्मं सरणं गच्छामि )

( संघम सरणं गच्छामि )

***संगीत***

कत्वान कट्ठमुदरं, इव गब्भिनिया,

चिंचाय दुठ्ठवचनज, नकाय मज्झे

सन्तेन सोम विधिना, जितवा मुनिन्दो,

तं तेजसा भवतु मे जयमंगलानि । ५.

( बुद्धं सरणं गच्छामि )

( धम्मं सरणं गच्छामि )

( संघम सरणं गच्छामि )

***संगीत***

**सौजन्य-अजय वीर**

सच्चं विहाय मतिस, च्चक वादकेतुं

वादाभिरो पितमनं, अतिअन्धभूतं ।

पय्यापदीपजलितो, जितवा मुनिन्दो

तं तेजसा भवतु मे, जयमंगलानि । ६.

( बुद्धं सरणं गच्छामि )

( धम्मं सरणं गच्छामि )

( संघम सरणं गच्छामि )

***संगीत***

नन्दोपनन्द भुजंग, विवुधं महिद्धिं,

पुत्तेन थेर भुजगेन, दमापयन्तो ।

इद्धुपदेस विधिना, जितवा मुनिन्दो

तं तेजसा भवतु मे, जयमंगलानि । ७.

( बुद्धं सरणं गच्छामि )

( धम्मं सरणं गच्छामि )

( संघम सरणं गच्छामि )

***संगीत***

**सौजन्य-अजय वीर**

दुग्गाहदिठ्ठि भुजगे, नसुदठ्ठ हत्थं,

ब्रह्मं विसुद्धि जुतिमिद्धि, बकाभिधानं ।

यानागदेन विधिना, जितवा मुनिन्दो,

तं तेजसा भवतु मे, जयमंगलानि । ८.

( बुद्धं सरणं गच्छामि )

( धम्मं सरणं गच्छामि )

( संघम सरणं गच्छामि )

एतापि बुद्ध जयमंगगल अठ्ठगाथा,

यो वाचको दिनदिने सरते मतिन्दि ।

हित्वाननेक विविधानि चुपद्दवानि,

मोक्खं सुखं अधिगमेय्य नरो सपय्यो । ९ ॥

***

**सौजन्य-अजय वीर**

更多Ajay Veer熱歌

查看全部logo
जयमंगल अठ्ठगाथा (Jaymangal Atthagatha) Ajay Veer - 歌詞和翻唱