Namastē sadā vatsalē mātr̥bhūmē
Tvayā hindubhūmē sukhaṁ vardhitō̕ham
Mahāmaṅgalē puṇyabhūmē tvadarthē
Patatvēṣa kāyō namastē namastē
Prabhō śaktiman hindurāṣṭrāṅgabhūtā
Imē sādaraṁ tvāṁ namāmō vayam
Tvadīyāya kāryāya bad'dhā kaṭīyam
śubhāmāśiṣaṁ dēhi tatpūrtayē
Ajayyāṁ ca viśvasya dēhīśa śaktim
Suśīlaṁ jagadyēna namraṁ bhavēt
śrutaṁ caiva yatkaṇṭakākīrṇamārgam
Svayaṁ svīkr̥taṁ naḥ sugaṅkārayēt
Samutkarṣa niḥśrēyasasyaikamugram
Paraṁ sādhanaṁ nāma vīravratam
Tadantaḥ sphuratvakṣayā dhyēyaniṣṭhā
Hr̥dantaḥ prajāgartu tīvrā̕niśam
Vijētrī ca naḥ sanhatā kāryaśaktir
Vidhāyāsya dharmasya sanrakṣaṇam
Paraṁ vaibhavaṁ nētumētat svarāṣṭram
Samarthā bhavatvāśiṣā tē bhr̥śam
Bhārata mātā kī jaya