Namāmīśamīśāna nirvāṇarūpaṁ vibhuṁ vyāpakaṁ brahmavēdasvarūpam
Nijaṁ nirguṇaṁ nirvikalpaṁ nirīhaṁ cidākāśamākāśavāsaṁ bhajē̕ham
Nirākāramōṅkāramūlaṁ turīyaṁ girā jñāna gōtītamīśaṁ girīśam
Karālaṁ mahākāla kālaṁ kr̥pālaṁ guṇāgāra sansārapāraṁ natō̕ham
Tuṣārādri saṅkāśa gauraṁ gabhīraṁ manōbhūta kōṭiprabhā śrī śarīram
Sphuranmauli kallōlinī cāru gaṅgā lasadbhālabālēndu kaṇṭhē bhujaṅgā
Calatkuṇḍalaṁ bhrū sunētraṁ viśālaṁ prasannānanaṁ nīlakaṇṭhaṁ dayālam
Mr̥gādhīśacarmāmbaraṁ muṇḍamālaṁ priyaṁ śaṅkaraṁ sarvanāthaṁ bhajāmi
Pracaṇḍaṁ prakr̥ṣṭaṁ pragalbhaṁ parēśaṁ akhaṇḍaṁ ajaṁ bhānukōṭiprakāśam
Trayaḥ śūla nirmūlanaṁ śūlapāṇiṁ bhajē̕haṁ bhavānīpatiṁ bhāvagamyam
Kalātīta kalyāṇa kalpāntakārī sadā sajjanānandadātā purārī
Cidānanda sandōha mōhāpahārī prasīda-prasīda prabhō manmathārī
Śambhō, śambhō, śambhō, śambhō, śambhō, śambhō, śambhō, śambhō
Na yāvad umānāthapādāravindaṁ bhajantīha lōkē parē vā narāṇām
Na tāvatsukhaṁ śānti santāpanāśaṁ prasīda prabhō sarvabhūtādhivāsam
Na jānāmi yōgaṁ japaṁ naiva pūjāṁ natō̕haṁ sadā sarvadā śambhu tubhyam
Jarā janma duḥkhaugha tātapyamānaṁ prabhō pāhi āpannamāmīśa śambhō
Sambhō, śambhō, śambhō, śambhō, śambhō, śambhō, śambhō, śambhō