brahmamurāri surārchita liṅgaṃ
nirmalabhāsita śobhita liṅgam
janmaja duḥkha vināśaka liṅgaṃ
tat praṇamāmi sadāśiva liṅgam 1
devamuni pravarārchita liṅgaṃ
kāmadahana karuṇākara liṅgam
rāvaṇa darpa vināśana liṅgaṃ
tat praṇamāmi sadāśiva liṅgam 2
sarva sugandha sulepita liṅgaṃ
buddhi vivardhana kāraṇa liṅgam
siddha surāsura vandita liṅgaṃ
tat praṇamāmi sadāśiva liṅgam 3
kanaka mahāmaṇi bhūṣita liṅgaṃ
phaṇipati veṣṭita śobhita liṅgam
dakṣa suyaṅña nināśana liṅgaṃ
tat praṇamāmi sadāśiva liṅgam 4
kuṅkuma candana lepita liṅgaṃ
paṅkaja hāra suśobhita liṅgam
sañchita pāpa vināśana liṅgaṃ
tat praṇamāmi sadāśiva liṅgam 5
devagaṇārchita sevita liṅgaṃ
bhāvai rbhaktibhirevacha liṅgam
dinakara koṭi prabhākara liṅgaṃ
tat praṇamāmi sadāśiva liṅgam 6
aṣṭadaḷopariveṣṭita liṅgaṃ
sarvasamudbhava kāraṇa liṅgam
aṣṭadaridra vināśana liṅgaṃ
tat praṇamāmi sadāśiva liṅgam 7
suraguru suravara pūjita liṅgaṃ
suravana puṣpa sadārcita liṅgam
parāatparaṃ paramāatmaka liṅgaṃ
tat praṇamāmi sadāśiva liṅgam 8
liṅgāṣṭakamidaṃ puṇyaṃ yaḥ
paṭheśśiva sannidhau
śivalokamavāpnoti śivena saha modate