menu-iconlogo
logo

Priyakara

logo
Paroles
श्रुत्वा नाम प्रियस्य स्फुटघनपुलकं जायते यत्समन्तात

दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चंद्रकान्तानुकारि।

तस्मिन्नागत्य कण्ठग्रहनिकटपदस्थायिनि प्राणनाथे

भग्ना मानस्य चिन्ता भवति मम पुनर्वज्रमय्या: कथंचित् ।।

प्रियकर: प्रियकरौ प्रियकरा: प्रथमा

प्रियकरं प्रियकरौ प्रियकरां अद्वितीया

तव न जाने न जाने हृदयं मम

पुन: कामो दिवापि रात्रिमपि।

निर्घृण तपति बलीयस्त्वयि

वृत्तमनोरथाया अङगानि

प्रियकर: प्रियकरौ प्रियकरा: प्रथमा

प्रियकरं प्रियकरौ प्रियकरां अद्वितीया

इदमनन्यपरायणमन्यथा, हृदयसन्निहिते हृदयं मम ।

यदि समर्थयसे मदिरेक्षणे मदनबाणहतो$स्मि हत: पुन: ।।

हे प्रिया हे प्रिये हे प्रिया: सुंदरि

श्रुत्वा नाम प्रियस्य स्फुटघनपुलकं जायते यत्समन्तात

तस्मिन्नागत्य कंठग्रहनिकटपदस्थायिनि प्राणनाथे

भग्ना मानस्य चिन्ता भवति मम पुनर्वज्रमय्या: कथंचित् ।।

प्रेयसी प्रेयसौ प्रेयस्य: प्रथमा

प्रेयसीं प्रेयसौ प्रेयसी: अद्वितीया

प्रियकर: प्रियकरौ प्रियकरा: प्रथमा

प्रियकरं प्रियकरौ प्रियकरां अद्वितीया